B 71-19 Bālabodhinī

Manuscript culture infobox

Filmed in: B 71/19
Title: Bhedadhikkāra
Dimensions: 28 x 12.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5723
Remarks:

Reel No. B 71/19

Inventory No. 11151

Title Bālabodhinī

Remarks

Author

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.5 cm

Binding Hole

Folios 4

Lines per Folio 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bāla. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/5723

Manuscript Features

In the NGMPP and NAK catalogue cards, the tittles are given as the Bhedadhikkāra.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya pramātmānaṃ mohāṃdhatimirāpahaṃ |
tatprasādabalenaiva kiryate bālabodhinī || 1 ||

athātmā kīdṛśaḥ ||

lakṣaṇam abādhitākāraṃ | sadrūpaṃ sarvvathā bhāvasvarūpaṃ cidrūpaṃ śuddhabodharūpaṃ ānaṃdarūpaṃ sukharūpaṃ satyam abādhitaṃ nityaṃ kālatrayāvasthāpi kūṭastham avikāri sthūlādiguṇakaṃ | (fol. 1r1–3)

End

iti paramapuruṣārthasiddhiḥ

viśuddhabudhyā ye dhīrāḥ pradīpakalikākṛti[ṃ]
paśyaṃti maṇivat kṣiptvā namo brahma paraṃ tu yat ||    || (fol. 4r8–9)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryagoviṃdabhagavatpādaśiṣyaśaṃkarācārya-bhagavatkṛtau bālabodhinī saṃpūrṇā ||    || (fol. 4r9–10)

Microfilm Details

Reel No. B 71/19

Date of Filming not indicated

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 16-04-2010